वांछित मन्त्र चुनें
आर्चिक को चुनें

वि꣣व्य꣡क्थ꣢ महि꣣ना꣡ वृ꣢षन्भ꣣क्ष꣡ꣳ सोम꣢꣯स्य जागृवे । य꣡ इ꣢न्द्र ज꣣ठ꣡रे꣢षु ते ॥१६६१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विव्यक्थ महिना वृषन्भक्षꣳ सोमस्य जागृवे । य इन्द्र जठरेषु ते ॥१६६१॥

मन्त्र उच्चारण
पद पाठ

वि꣣व्य꣡क्थ꣢ । म꣣हिना꣢ । वृ꣣षन् । भक्ष꣢म् । सो꣡म꣢꣯स्य । जा꣣गृवे । यः꣢ । इ꣣न्द्र । जठ꣡रे꣢षु । ते꣣ ॥१६६१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1661 | (कौथोम) 8 » 2 » 2 » 2 | (रानायाणीय) 18 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब जीवात्मा को उद्बोधन देते हैं।

पदार्थान्वयभाषाः -

हे (वृषन्) बलवान् (जागृवे) जागरूक (इन्द्र) जीवात्मन् ! तू(महिना) अपनी महिमा से (सोमस्य) ज्ञान-रस और आनन्द-रस के (भक्षम्) भाग को (विव्यक्थ) विस्तारित कर, (यः) जो भाग (ते) तेरे (जठरेषु) अन्दर है ॥२॥

भावार्थभाषाः -

मनुष्य जिस भी ज्ञान वा आनन्द को सञ्चित करता है, उसका विस्तार उसे निरन्तर करते रहना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथजीवात्मानमुद्बोधयति।

पदार्थान्वयभाषाः -

हे (वृषन्) बलवान् (जागृवे) जागरूक (इन्द्र) जीवात्मन् ! त्वम्(महिना) स्वमहिम्ना (सोमस्य) ज्ञानरसस्य आनन्दरसस्य च (भक्षम्) भागम्। [भजतेर्वा बाहुलकादौणादिकः स प्रत्ययः।] (विव्यक्थ) विस्तारय। [व्यचतेर्लोडर्थे लिट्।] (यः) भागः (ते) तव (जठरेषु) उदरेषु, अभ्यन्तरे इति यावत्, वर्तते इति शेषः ॥२॥

भावार्थभाषाः -

मनुष्यो यदपि ज्ञानमानन्दं वा सञ्चिनोति तस्य विस्तारस्तेन सततं विधेयः ॥२॥